Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीमती नियुक्तिः ।४२६॥
लौकिकलोकोत्तरानायतनानि ।
द्वयक्षरिका यत्रास्ते तदनायतनं, तिर्यग्योनयः, तालाचराश्चारणाः, श्रमणा-शाक्थादयः, ब्राह्मणाः, श्मशानं, वागुरिकाः, व्याधाः, गुल्मिका:-गुप्तिकाराः, हरिकेशाः, पुलिन्द्रा, मत्स्यबन्धाश्च, यत्र तदनायतनमिति ॥११०४॥
खणमवि न खमं गंतुं (प्र. काउं), अणायतणसेवणा सुविहियाणं ।
जंगंध होइ वणं, तंगंधं मारुओ होइ ॥११०५॥ क्षणमपि न क्षमं योग्यं अनायतनं गन्तुं तथा आसेवना वा अनायतनस्य ॥११०५।।
जे अण्णे एवमादी, लोगंमि दुगुंछिया गरहिया य ।
समणाण व समणीण व, ण कप्पई तारिसे वासो ॥११०६॥ येऽन्ये एवमादयो जुगुप्सिता द्वयक्षरिकादयोऽनायतनविशेषास्तत्र श्रमणानां श्रमणीनां वा न कल्पते तादृशो वासः । उक्त लौकिकम् ॥११०६॥
अह लोउत्तरियं पुण, अणायतणं भावतो मुणेयव्व ।
जे संजमजोगाणं, करेंति हाणि समत्थावि ॥११०७॥ १. ० द्वयक्षरिका-वेश्या . k। 'यक्षरिका पदेन दासीत्यर्थोऽनेकत्रस्थले दृश्यते ।।
॥४२६॥
Jain Education
For Privale & Personal use only
Aliww.jainelibrary.org

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494