Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीमती ओपनियुक्तिः ॥४१॥
यस्य साधोः प्रजननं विकृतं भवति, तत्प्रच्छादनार्थ, कश्चिद्वातिको भवति वातेन तत्प्रजननमुत्सूनं भवति, होकः-लजालुः कश्चिद्भवति, 'खद्धं ति० बृहत्प्रमाणं स्वभावेनैव कस्यचित्प्रजननं भवति, ततश्चैतेषामनुग्रहार्थ, तथा
औपग्रहिकोलिङ्गोदयार्थ १च, स्त्रियं दृष्ट्वा लिङ्गस्योदयो भवति ॥१०६०॥ उक्त ओघोपधिः, अधुना औपग्रहिकोपधिमाह
पधिः । संथारुत्तरपट्टो, अझ्ढाइज्जा य आयया हत्था ।
दोहंपि य वित्थारो. हत्थो चउरंगुलं चेव ॥१०६१॥ ___ संस्तारकोत्तरपट्टौ अर्धतृतीयहस्तौ देर्येण प्रमाणतो भवतः । द्वयोरप्यन योर्विरतारो हस्तश्चायगुलानि च |औपग्रहिकोपछि भवति । १०६१।। किं प्रयोजनमेभिरित्याह
प्रयोजनम् । पाणादिरेणुसारक्ख-गट्टया हांति पट्टगा चउरो ।
छप्पइयरक्खणट्ठा, तत्थुवरि खोमियं कुज्जा ॥१०६२॥ प्राणिरेणुसंरक्षणार्थ पट्टका गृह्यन्ते, प्राणिनः पृथिव्यादयः, रेणुश्च स्वपतः शरीरे लगति, तद्रक्षार्थ, ते च | चत्वारो भवन्ति, द्वौ संस्तारकोत्तरपट्टावुक्तावेव, तृतीयो रजोहरणबाह्यनिषद्यापट्टकः पूर्वोक्त एव, चतुर्थः क्षौमिकोऽभ्यन्तर
॥४११॥ १. • च; कदाचित् स्त्रियं दृष्ट्वा लिङ्गस्योदयो भवति, अथवा तस्या एव स्त्रिया लिङ्ग दृष्ट्वा लिङ्गम्योदयो
भवति तं प्रत्यभिलाषो भवतीत्यर्थः • k:
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494