Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 434
________________ श्रीमती घनियुक्तिः ॥४१६॥ उपकरणपदव्याख्या। घणवद्धमाणपव्वा, णिद्धा वण्णेण एगवण्णा य । घणमसिणवट्टपोरा, लट्टि पसत्था जइजणस्स ॥१०७६॥ घनानि वर्द्धमानानि पर्वाणि यस्याः सा, स्निग्धा, वर्णेनैकवर्णा, घनानि मसृणानि वर्तुलानि पोराणि | | यस्याः सा ॥१०७६।। दुट्टासु-साण-सावय-चिक्खल-विसमेसु उदगमज्झेसु (प्र. मग्गेसु) । लट्ठी सरीररक्खा, तवसंजमसाहिया भणिया ॥१०७७॥ | 'चिक्खल' सर्कदमः प्रदेशस्तद्विषमेषु तथोदकमध्येषु रक्षणार्थम् ॥१०७७।। कथं तपःसंयमसाधिकेत्याह मोक्खट्ठा णाणाई, तणू तयट्ठा तयट्ठिया लट्ठी ।। दिवो जहोवयारो, कारणतकारणेसु तहा ॥१०७८॥ मोक्षार्थ ज्ञानादीनीष्यन्ते, ज्ञानादेपर्थ तनुरिष्यते, तदर्था च यष्टिः । अत्र च कारणतत्कारणेष्वुपचारो दृष्टो, यथा 'घृतं वर्षति अन्तरिक्षमिति ॥१०७८॥ न केवलं ज्ञानादीनां यष्टिरुपकरणं, अन्यदपि यदपकरोति तदेवोपकरणमेतदेवाह ॥४१६॥ w For Private&Personal Use Only Jain Education International ibralo

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494