Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 435
________________ ATI श्रीमती मोघनियुक्तिः ॥४१॥ अजतो अजयं, उपकरणस्याऽधिकरणता। परिहरन कार ज्ञानादीनामुपयुज्या 'जं-जुजइ उवकरणे (प्र.० यारे), उवगरणं तं सि होइ उवगरणं । अतिरेगं अहिगरणं, अजतो अजयं परिहरंतो ॥१०७९॥ २उपकारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं, से तस्य साधोभवति, 'अज०' ३अयत्नवतः । अयतं-अयतनया परिहरन् प्रतिसेवमानः ॥१०७९॥ उग्गमउप्पायणासुद्धं,-एसणादोसज्जियं । उवाहि धारए भिक्खू, पगासपडिलेहणं ॥१०८०॥ प्रकटा प्रतिलेखना यस्याः सा । एतदुक्तं भवति-यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा क्रियते न तु महाघमौल्याचौरभयादभ्यन्तरे या क्रियते सा, तादृशी न धारणीया ॥१०८०॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू , जोगाणं साहणट्टया ॥१०८१॥ १ जुज्जइ' इतिगाथाऽनन्तरं 'न उ' इति गाथा प्रत्यन्तरे वर्तते साऽधो मुद्रिता । (प्र.) न उ केवलमइरिन, उवगरण परिमिपि जो अजओ । परिभुजह उवगरण, अहिगरण तस्स बी होइ ॥०॥ २. . यतुपकरण पात्रादि उपकारे . ki. ३. अत्र द्रोणीयवृत्ती प्रथमानिर्देशः सं. ४. अयतनयोपकरण प्रतिसेवमानस्याधिकरण भवतीति भावः सं ॥४१७|| कब Jain Education International For Privale & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494