Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
(७९) अण्णण याणिच्छयदोभाणया का तत्थ खल हवे जुत्ती ।। द्रव्याणां खलु प्रदेशा बहुका व्यवहारतश्चैकेन । अन्येन च निश्चयतो भणिताः का तत्र खलु भवेद्यक्तिः ।।
तदुच्यते, व्यवहाराश्रयाद्यश्च संख्यातीतप्रदेशवान् । अभिन्नात्मैकदेशित्वादेकदेशोपि निश्चयात् ॥१॥ अणुगुरुदेहपमाणो उवसंहारप्पसप्पदो चेदा । असमुहदो ववहारा णिन्छयणयदो असंखदेसो वा ॥२॥ अणुगुरुदेहप्रमाणः उपसंहारप्रसप्तश्चेतायेता । असमुद्रतो व्यवहारान्निश्चयनयतोऽसंख्यदेशो वा ॥३॥ एक्कपएसे दव्वं णिच्छयदो भेयकप्पणारहिए । सब्भूए णो बहुगा तस्स य ते भेयकप्पणासहिए ॥२२२ एकप्रदेशे द्रव्यं निश्चयतो भेदकल्पनारहिते । सद्भूते न बहुकास्तस्य च ते भेदकल्पनासहिते ॥
___ असद्भतव्यवहारनयलक्षणं भेदांश्च कथयति, अण्णेसिं अण्णगुणो भणइ असन्भूद तिविह ते दोवि । सज्जाइ इयर मिस्सो णायव्यो तिविहभेयजुदो ॥२२३॥ भन्येषामन्यगुणो भण्यतेऽसद्भूतस्त्रिविधस्तौ द्वावपि । सज्जातिरितरो मिश्रो ज्ञातव्यस्त्रिविधमेदयुतः ॥ ..
असद्धृतव्यवहारनयभेदान्दर्शयति दव्वगुणपज्जयाणं उवयारं ताण होइ तत्थेव ।
Loading... Page Navigation 1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194