Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
( १३६ )
वः(१), मूर्तस्वभावः [२], अमूर्तस्वभावः, एकप्रदेशस्वभावः, अनेकप्रदेशस्वभावः, विभावस्वभावः, शुद्धस्वभावः, अशुद्धस्वभावः, उपचरिशस्वभावः, एते द्रव्याणां दश विशेषस्वभावाः (३)। जीवपुद्रलयोरेकविंशतिः-चेतनस्वभावः, मूर्तस्वभावः, विभावस्वभावः, एकप्रदेशस्त्रभवः, अशुद्धस्वभावः , एतैः पञ्चभिः स्वभावैविना धर्मादित्रयाणां षोडश स्वभावाः सन्ति । तत्र बहुप्रदेशं विना कालस्य पञ्चदश स्वभावाः (४)।
एकविंशतिभावाः स्युर्जीवपुद्गलयोर्मताः ।
धर्मादीनां षोडश स्युः काले पञ्चदश स्मृताः ॥३॥ - ते कुतो शेय: ? प्रमाणनयविवक्षातः । सम्यग्ज्ञानं प्रमाणम् । तद् द्वेधा प्रत्यक्षेतरभेदात् । अवधिमनःपर्ययावेकदेशप्रत्यक्ष । केवलं सकलप्रत्यक्षं । मतिश्रुते परोक्षे । प्रमाणमुक्तं । तदवयवा नयाः ।
____ नयभेदा उच्यन्ते,णिच्छयबवहारणया (५) मूलमभेयाण ताण सव्वाणं । णिच्छयसाहणहेओ दव्वयपज्जत्थिया मुणह ॥४॥ द्रव्यार्थिकः, पर्यायार्थिकः, नैगमः, सङ्ग्रहः, व्यवहारः, ऋजु१ जोवस्याप्यसद्भतव्यवहारणाचेतनस्वभावः । २ जीवस्याप्यसद्भतव्यवहोरण मूर्तस्वभावः।
३. “ तत्कालपर्ययाक्रान्तं वस्तु भावोभिधीयते” ॥ ४ तस्यएकप्रदेशसम्भवात् अत एव बहुप्रदेशत्वस्वभावाभावपि पंचदशत्वं न संभवति किंतु तत्र उषचरितस्वभावोपि निषिध्यते तदपेक्षया पंचदशत्वं ज्ञेयं । ५ निश्चयनया द्रव्यस्थिता व्यवहारनयाः पर्यायस्थिताः ।
Loading... Page Navigation 1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194