Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
( १४५ )
**
तथा ज्ञानेन संज्ञातं नयोपि हि तथाविधः 11 इति नययोजनिका |
सकलवस्तुप्राहकं प्रमाण, प्रमीयते परिच्छियते वस्तुतत्वं येन ज्ञानेन तत्प्रमाणं । तद् द्वेधा सविकल्पे नरभेदात् । सविकल्पं मानसं तच्चतुर्विनम् । मतिश्रुतावधिमनःपर्ययरूपम् । निर्विकल्पं मनोरहितं केवलज्ञानं । इते प्रमाणस्य व्युत्पत्तिः । प्रमाणेन वस्तु संगृहीताथैकांश नयः श्रुतो वा, ज्ञ तुरभिप्रायो वा नयः नामः स्वभावेयो व्यावर्त्य एकस्मिन्स्वभावे वस्तु नयति प्रापयतीति वा नय: । स द्वेधा सविकल्प निर्विकल भेद त् । इति नयस्य व्युत्पत्तिः । प्रमाणनययेोर्निक्षप आरोपगं स नामस्थ पन दि[ १ ] भेदेन चतुवैिध इति निक्षेपस्य व्युत्पतिः । द्रव्यमेवार्थ: प्रयोजनमस्येति द्रव्यार्थिकः । शुद्धद्रव्यमर्थः प्रयोजनमस्येति शुद्धद्रव्यार्थिकः । अशुद्रद्रव्यमेवार्थः प्रयोजनमय शुद्ध गार्थंकः । सामान्यगुगाद्य [२] न्वयरूपेण द्रव्यं द्रव्यमिति द्रवति व्यवस्थापयतीत्यन्वपद्रव्यार्थिकः । स्वद्रव्यादिप्रहण र्थः प्रयोजनमस्येति स्वद्रव्यादिप्राहकः । परद्रव्यग्रहणमर्थः प्रयोजनमस्येति परमभावग्राहकः ।
1
इति द्रव्यार्थिकस्य व्युत्पत्तिः ।
पर्याय एवार्थः प्रयोजनमस्यति पर्यायार्थिकः । अनादिनित्यपर्याय एवार्थः प्रयोजनमस्ये यनादिनित्य पर्यायार्थिकः । सादिनित्य१ आदिशब्देन द्रव्यभावौ गृह्येते . २ सामान्यं जीवत्वादि, गुणा ज्ञानादयः ।
Loading... Page Navigation 1 ... 189 190 191 192 193 194