Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
( ११९ )
भेदोपचारे यावद्वर्तते सोपिच शुभाशुभाधीनः । तावत्कर्ता भणितः संसारी तेन स आत्मा ॥ जया तन्विवरीए आदसहावेहि संठियो होदि । तइया किंच ण कुव्वदि सहावलाहो हवे तेण ॥ ३७७ ॥ यदा तद्विपरीते आत्मस्वभावे हि संस्थितो भवति । तदा किंचिन्न करोति स्वभावलाभो भवेत्तेन ॥
अभेदानुपचरितस्वरूपं तदेव निश्चयं तस्याराधकस्य तत्रैव वर्तनं चाह --- जागभाव अणुहव दंसण गाणंच जाणगं तस्स । सुहअसुहाण णिवित्ति चरणं साहुस्स वीयरायस्स
॥ ३७८ ॥
ज्ञायकभावोऽनुभवो दर्शनं ज्ञानं च ज्ञायकस्तस्य । शुभाशुभयोर्निवृत्तिश्चरणं साधोर्वीतरागस्य || जाणगभावो जाणदि अप्पाणं जाण णिच्छयणयेण | परदव्वं चवहारा मइइओ हिमण केवलाधारं ॥ ३७९ ॥ ज्ञायकभाव जानात्यात्मानं जानीहि निश्चयनयेन । परद्रव्यं व्यवहारात् मतिश्रतावधिमनः केवलाधारम् ॥ सद्धाणणाणचरणं कुब्वैतो तच्चणिच्छयो भणियो । णिच्छयचारी चेतन परदब्बं गहु भणइ मज्झं । ३८० श्रद्धानज्ञानचरणं कुर्वतस्तत्वनिश्चयो भणितः ।
निश्चयचारी चेतनः परद्रव्यं नहि भणति मम ॥
Loading... Page Navigation 1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194