Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
(१२४ ) लद्धी खओषसमदो उवओगो तं पि अत्थगहणेण ॥१ स इह भणितः स्वभावो यो हि गुणः पारिणामिको जीये । लब्धिः क्षयोपशमत उपयोग: सोप्यर्थग्रहणेन ॥
ध्यानप्रत्ययेषु सुखप्रत्ययस्वरूपमाह-- लक्खणदो णियलक्खं ज्झायंतो ज्झाणपञ्चयं लहइ । सोक्खं णाणविसेसं लद्धीरिद्धीण परिमाणं ॥ ३९७ ।। लक्षणतो निजलक्ष्यं ध्यायन्ध्यानप्रत्ययं लभते । सौख्यं ज्ञानविशेषो लब्धिऋद्धी न परिमाणम् ।। इंदियमणस्त पसमज आदत्थं तहय सोक्ख चउभेयं । लक्खणदो णियलक्खं अणुहवणो होइ आदत्थं
॥३९८ ॥ इन्द्रियमनसोः प्रशमजमात्मोत्थं तथा च सौख्यं चतुर्भेदम् ।
लक्षणतो निजलक्ष्यं अनुभवनं भवत्यात्मार्थम् ॥ दृष्टान्तद्वारेण पारिणामिकस्वभावस्यात्मबुद्धोर्निश्चयदर्शनमाह
सम्मगु पेच्छइ जह्मा वत्थुसहावं च जेण सदिछी । तमा तं णियरूवं मज्झत्थो तेण मुणउ सद्दिही ॥३९९ सम्यक्प्रेक्षते यस्माद्वस्तुस्वभावं च येन सदृष्टिः । तस्मात्तन्निजरूपं मध्यस्थो मन्यस्त्र तेन सदृष्टिः ॥
स्वस्थतयात्मनः रवलाभं स्वतरणोपायं चाह- . जीवो ससहावमओ कहं वि सो चेव जादपरसमओ । जुत्तो जइ ससहावे तो परभावं खु मुंचेदि ॥४०॥
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194