Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
दारितदुर्णयदणुकं परात्मपरीक्षातीक्ष्णखरधारम् । सर्वज्ञविष्णुचिहं सुदर्शनं नमत नयचक्रम् ।। सुयकेवलीहि कहियं सुअसमुद्दअमुदमयणाणं । बहुभंगभंगुराविय विराजिअं णमह णयचक्कं ॥४२०॥ श्रुतकेवलिभिः कथितं श्रुतसमुद्रामृतमयज्ञानम् । बहुभंगभंगुरावृतं विराजितं नमत नयचक्रम् ।। सियसद्दसुणयदुण्णयदणुदेहविदारणेक्कवरवीरं । तं देवसेणदेवं णयचक्कयरं गुरुं णमह ॥४२१॥ स्याच्छब्दसुनयदुर्णयदनुदेहविदारणैकवरवीरम् । तं देवसेनदेवं नयचक्रकरं गुरुं नमत ।। दव्वसहावपयासं दोहयबंधेण आसि जं दिलं । गाहाबंधेण पुणो रइयं माहल्ल[१)देवेण ॥ ४२२ ॥ द्रव्यस्वभावप्रकाशो दोहकबन्धेनासीद्यो दृष्टः । गाथाबन्धेन पुनः रचितो माहलदेवेन ॥ दुसमीरणेण पोयप्पीरय(२) संतं जहः तिरं णडं । सिरिदेवसेणमुणिणा तह णयचकं पुणा रइयं ॥४२३॥
१ 'माहिल्लदेवेण ' इति भाव्यम् । २ 'पोयंपेरिय ' इति मूलपुस्तके पाठ आसीत् ।
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194