Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 175
________________ (१२९ ) परमार्थपरिज्ञानपरिणतिफलमुपादेशतिणादण समयसारं तेणेव य तंपि ज्झाइदु चेव । समरसिभूदा तेण य सिद्धा सिद्धालयं जंति(१) ॥४१४॥ ज्ञात्वा समयसारं तेनैव च तमपि भ्यातुं चैव । समरसीभूतास्तेन च सिद्धाः सिद्धालयं यांति ॥ नयचक्रकर्तृत्वहेतुमाहलवणं व इणं[२] भणियं णयचकं सयलसत्थसुद्धियर।। सम्माविय सुअ मिच्छा जीवाणं सुणयमग्गरहियाणं . ॥४१५॥ लवणमिवैतद्भणितं नयचक्रं संकलशास्त्रशुद्धिकरम् । सम्यगपि च श्रुतं मिथ्या जीवानां सुनयमार्गरहितानाम् ॥ इति निश्चय(३)चरित्राधिकारः ॥ १ समरसिभूदो तेण य सिद्धो सिद्धालयं जाई इति एकवचनान्तः पाठः खपुस्तकीयः । २ एस इति खपुस्तकीयः पाठः।। ३ वीतराग इति खपुस्तकीयः पाठः

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194