________________
(१२९ ) परमार्थपरिज्ञानपरिणतिफलमुपादेशतिणादण समयसारं तेणेव य तंपि ज्झाइदु चेव । समरसिभूदा तेण य सिद्धा सिद्धालयं जंति(१) ॥४१४॥ ज्ञात्वा समयसारं तेनैव च तमपि भ्यातुं चैव । समरसीभूतास्तेन च सिद्धाः सिद्धालयं यांति ॥
नयचक्रकर्तृत्वहेतुमाहलवणं व इणं[२] भणियं णयचकं सयलसत्थसुद्धियर।। सम्माविय सुअ मिच्छा जीवाणं सुणयमग्गरहियाणं .
॥४१५॥ लवणमिवैतद्भणितं नयचक्रं संकलशास्त्रशुद्धिकरम् । सम्यगपि च श्रुतं मिथ्या जीवानां सुनयमार्गरहितानाम् ॥
इति निश्चय(३)चरित्राधिकारः ॥
१ समरसिभूदो तेण य सिद्धो सिद्धालयं जाई इति एकवचनान्तः पाठः खपुस्तकीयः ।
२ एस इति खपुस्तकीयः पाठः।। ३ वीतराग इति खपुस्तकीयः पाठः