SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ (१२९ ) परमार्थपरिज्ञानपरिणतिफलमुपादेशतिणादण समयसारं तेणेव य तंपि ज्झाइदु चेव । समरसिभूदा तेण य सिद्धा सिद्धालयं जंति(१) ॥४१४॥ ज्ञात्वा समयसारं तेनैव च तमपि भ्यातुं चैव । समरसीभूतास्तेन च सिद्धाः सिद्धालयं यांति ॥ नयचक्रकर्तृत्वहेतुमाहलवणं व इणं[२] भणियं णयचकं सयलसत्थसुद्धियर।। सम्माविय सुअ मिच्छा जीवाणं सुणयमग्गरहियाणं . ॥४१५॥ लवणमिवैतद्भणितं नयचक्रं संकलशास्त्रशुद्धिकरम् । सम्यगपि च श्रुतं मिथ्या जीवानां सुनयमार्गरहितानाम् ॥ इति निश्चय(३)चरित्राधिकारः ॥ १ समरसिभूदो तेण य सिद्धो सिद्धालयं जाई इति एकवचनान्तः पाठः खपुस्तकीयः । २ एस इति खपुस्तकीयः पाठः।। ३ वीतराग इति खपुस्तकीयः पाठः
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy