________________
(१३०) जं सारं सारमझे जरमरणहरं णाणदिहीहि दिदं ।। जं तचं तचभूदं परमसुहमयं सव्वलोयाण मज्ले ॥ . जं भावं भावयित्ता भवभयरहियं जं च पावंति ठाणं । तं तच्चं णाणभावं समयगुणजुदं सासयं सब्वकालं । यत्सारं सारमध्ये जरामरणहरं ज्ञानदृष्टिमिदृष्टम् । . यत्तत्त्वं तत्त्वभूतं परमसुखमयं सर्वलोकानां मध्ये ॥ यं भावं भावयित्वा भवभयरहितं यच्च प्राप्नुवन्ति स्थानम् । तत्तत्वं ज्ञानभावः समयगुणयुतं शाश्वतं सर्वकालम् ॥
नयचक्रस्योपादेयतां प्राहजइ इच्छह उत्तरितुं अण्णाणमहोवहिं सुलीलाए। ता णादं कुणह मई मयचक्के दुणयतिमिरमत्तण्डे॥४१७ यदीच्छथोत्तरितुं अज्ञानमहोदधिं सुलीलया। तहि ज्ञातुं कुरुत मतिं नयचक्रे दुर्णयतिमिरमातंडे ॥ सुणिऊण दोहरत्थं सिग्छ हसिऊण सुहकरो भणइ । एत्थ ण सोहइ अत्थो गाहाबंधेण तं मणह ॥३१८॥ श्रुत्वा दोहार्थ शीघ्र हसित्वा शुभंकरो भणति । अत्र न शोभते अर्थो गाथाबन्धेन तं भणत ॥ दारियदुग्णयदणुयं परअप्पपरिक्खतिक्खखरधारं । सन्वङ्गविहणुचिणं सुदंसणं मह णयचक्कं॥४१९