Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
(१२८ )
सामान्यज्ञानं ध्याने विशेषं मन्यस्व स्वस्वभावकं सर्वम् । तत्र स्थिता विशेषा इति तद्वचनं मन्तव्यम् ।।
विशेषाणामुत्पत्तिविनाशयोः सामान्ये दृष्टांतमाह - उप्पादो य विणासो गुणाण सहजेयराण सामण्णे । जलमिव लहरीभूदो णायवो सव्वदव्येसु ॥४१० ॥ उत्पादश्च विनाशो गुणानां सहजेतरेषां सामान्ये । जलमिव लहरीभूतं ज्ञातव्यं सर्वद्रव्येषु ।। सर्वेषामस्यैवोत्कृष्टत्वमस्यैवोपासनया दोषाभावं च दर्शयति-- एदं विय परमपदं सारपदं वियय सासणे पढिदं । एदं विय थिररूवं लाहो अस्सेव णिव्वाणं ॥ ४११॥ एतच्चैव परमपदं सारपदमपि च च शासने पठितम् । एतदपिच स्थिररूपं लाभोऽस्यैव निर्वाणम् ।। कथमन्यथोक्तम्- ? एदमि रदो णिच्चं संतुठो होदि णिच्चमेदेण । एदेण होदि तितो तो हवदि हु उत्तमं सोक्खं ॥४१२॥ एतस्मिन् रतो नित्यं सन्तुष्टो भवति नित्यमेतेन । एतेन भवति तृप्तः तद्भवति हि उत्तमं सौख्यम् ।। एदेण सयलदोसा जीवा णासंति रायमादीया। मोत्तूण विविहभावं एत्थे विय संठिया सिद्धा ॥४१३॥ एतेन सकलदोषान जीवा नाशयन्ति रागादीन् । मुक्त्वा विविधभावमत्रैव संस्थिताः सिद्धाः ॥
Loading... Page Navigation 1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194