Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 171
________________ (१२५) जीवः स्वस्वभावमयः कथमपि स चैव जातपरसमयः । युक्तो यदि स्वस्वभावे तर्हि परभावं खलु मुञ्चति ॥ उक्तं च... जीवो सहावणियदो अणियदगुणपज्जयत्थपरसमओ । जइ कुणई सगसमयं पब्भंसदि कम्मबंधादो । जीवःस्वभावनियतोऽनियतगुणपर्ययार्थपरसमयः । यदि कगेति स्वकसमयं प्रभ्रंसते कर्मबन्धतः । सुहअसुहभावरहिओ सहावसंबेअणेण वट्टतो। सो णियचरियं चरदि हु पुणो पुणो तत्थ विहांतो || ४०१ ॥ शुभाशुभभावरहितः स्वभावसंवेदनेन वर्तमानः ।। स निजचरितं चरति हि पुनः पुनस्तत्र विहरन् । सरागवीतरागयोः कथंचिदविनाभावित्वं वदति--- जं विय सरायचरणे [*] भेदुवयारेण भिण्णचारित्रं । तं चैव वीयराये विपरीयं होइ कायव्वं ॥ ४०२ ॥ यदपिच सरागचरणे भेदोपचारेण भिन्नचारित्रम् । तच्चैव वीतरागे विपरीतं भवति कर्तव्यम् । उक्तं च चरियं चरदि सगं सो जो परदव्वप्पभावरहिदप्पा । दसणणाणवियप्पा अवियप्पं चावियप्पादो।। चरितं चरति स्वकं स यः परद्रव्यप्रभावरहितात्मा । [* ] ' सरागकाले ' इत्यपि पाठः । -

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194