________________
(१२५)
जीवः स्वस्वभावमयः कथमपि स चैव जातपरसमयः । युक्तो यदि स्वस्वभावे तर्हि परभावं खलु मुञ्चति ॥ उक्तं च... जीवो सहावणियदो अणियदगुणपज्जयत्थपरसमओ । जइ कुणई सगसमयं पब्भंसदि कम्मबंधादो । जीवःस्वभावनियतोऽनियतगुणपर्ययार्थपरसमयः । यदि कगेति स्वकसमयं प्रभ्रंसते कर्मबन्धतः । सुहअसुहभावरहिओ सहावसंबेअणेण वट्टतो। सो णियचरियं चरदि हु पुणो पुणो तत्थ विहांतो
|| ४०१ ॥ शुभाशुभभावरहितः स्वभावसंवेदनेन वर्तमानः ।। स निजचरितं चरति हि पुनः पुनस्तत्र विहरन् ।
सरागवीतरागयोः कथंचिदविनाभावित्वं वदति--- जं विय सरायचरणे [*] भेदुवयारेण भिण्णचारित्रं । तं चैव वीयराये विपरीयं होइ कायव्वं ॥ ४०२ ॥ यदपिच सरागचरणे भेदोपचारेण भिन्नचारित्रम् । तच्चैव वीतरागे विपरीतं भवति कर्तव्यम् ।
उक्तं च चरियं चरदि सगं सो जो परदव्वप्पभावरहिदप्पा । दसणणाणवियप्पा अवियप्पं चावियप्पादो।।
चरितं चरति स्वकं स यः परद्रव्यप्रभावरहितात्मा । [* ] ' सरागकाले ' इत्यपि पाठः ।
-