SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ( १२६) दर्शनज्ञानविकल्पात् अविकल्पं चाविकल्पतः ॥ चारित्रफलमुद्दिश्य तस्यैव वृद्धयर्थ भावनां प्राहसोक्खं च परगसोक्खं जीवे चारित्तसंजुदे दिहं । वइ तं जइवग्गे अणवरयं भावणालीणे ॥४०३ ॥ सौख्यं च परमसौख्यं जीवे चारित्रसंयुते दृष्टम् । वर्तते तद् यतिवर्गेऽनवरतं भावनालीने ॥ रागादिभावकम्मा मज्झ सहावा ण कम्मजा जमा । जो संवेयणगाही सोहं णादा हवे आदा ॥ ४०४ ॥ रागादिभावकर्माणि मम स्वभावा न कर्मजा यस्मात् । यः संवेदनग्राही सोहं ज्ञाता भवाम्यात्मा ॥ विभावस्वभावाभावत्वेन भावनामाह-- परभावादो सुण्णो संपुण्णो जो हवेइ सम्भावे । जो संवेयणगाही सोहं णादा हवे आदा ॥ ४०५॥ परभावतः शून्यः संपूर्णो यो भवति स्वभावे । यः संवेदनग्राही सोहं ज्ञाता भवामि आत्मा ॥ ___सामान्यगुणप्रधानत्वेन भावना-- उक्तं च (१)." निश्चयो दर्शनं पुंसि बोधस्तद्बोध इष्यते । स्थितिरत्रैव चारित्रमिति योगसमाश्रयः ।। १ आग्रमे इत्यधिकोपि पाठः । .
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy