Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 167
________________ ( १२१ ) तावत् संवरो निर्जरा मोक्षोऽपि च भवति साधोः । रुद्धक्ख जिदकसायो मुक्कवियप्पो सहावमा सेज्ज । जाउ जोगी एवं णियतच्चं देहपरिचत्तं ॥ ३८४ ॥ रुद्वाक्षो जितकषायो मुक्त विकल्पः स्वभावमासाद्य । ध्यायतु योगी एवं निजतत्वं देहपरित्यक्तम् ॥ आदा तणुप्पमाणो णाणं खलु होइ तप्पमाणं तु । तं संयणरूवं ते हु अणुहवइ तत्थेव ॥ ३८५ ॥ आत्मा तनुप्रमाणः ज्ञानं खलु भवति तत्प्रमाणं तु । तत्संचेतनरूपं तेन ह्यनुभवति तत्रैव ॥ पस्सदि तेण सरूपं जाणइ तेणेव अप्पसब्भावं । अणुहव तेण रूवं अप्पा णाणप्पमाणादो || ३८६ ॥ पश्यति तेन स्वरूपं जानाति तेनैवात्मस्वभावम् | अनुभवति तेन रूपं आत्मा ज्ञानप्रमाणतः ॥ अप्पा णाणपमाणं णाणं खलु होइ जीवपरिमाणं । वि णं णवि अहियं जह दीवो तेण परिमाणो ॥ ३८७॥ आत्मा ज्ञानप्रमाणः ज्ञानं खलु भवति जीवपरिमाणं । नापि न्यूनं नाप्यधिकं यथा दीपस्तेन परिमाणं ॥ णिज्जियसासो णिफ्फंदलोयणो मुक्कसयलवावारो । जो हात्थगओ सो जोई णत्थि संदेहो || ३८८॥ निर्जितश्वासः निष्पन्दलोचनो मुक्तसकलव्यापारः । य इमामवस्थां गतः स योगी नास्ति सन्देहः ॥

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194