Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 166
________________ ( १२० ) णिच्छयदो खलु मोक्खो बंधो ववहारचारिणो जह्मा । तझा णिव्बुदिकामो ववहारं चयदु तिविहेण ॥ ३८१ ॥ निश्चयतः खल मोक्षो बंधो व्यवहारचारिणो यस्मात् । तस्मान्निर्वृतिकामो व्यवहारं त्यजतु त्रिविधेन ॥ उक्तं च---- एवं मिच्छाइट्ठी गाणी णिस्संसयं हवदि पत्तो । जो ववहारेण मम दव्वं जाणं ण अप्पियं कुणदि । एवं मिथ्यादृष्टिर्ज्ञानी निःसंशयं भवति पात्रम् । यो व्यवहारेण मम द्रव्यं जानन्नात्मीयं करोति ॥ दृष्टांतद्वारेण व्यवहारस्य निश्चयलोपं दर्शयर्ति, व्य वहाररत्नत्रयस्य सम्यग्रूपं मिथ्यारूपं च दर्शयति-जहवि चउठ्ठलाहो सिद्धाणं सष्णिहो हवे अरिहो । सो चिय जह संसारी तह मिच्छा भणिय ववहारो ॥ ३८२ ॥ यथापि चतुष्टयलाभः सिद्धानां सन्निभो भवेदर्हन् । स चैव यथा संसारी तथा मिथ्या भणितो व्यवहारः ॥ निश्वयसाधकस्य फलं सामग्रीं चाह-मोत्तूर्णं बहि विसयं विसयं आदा वि वट्टदे काउं । तहया संवर णिज्जर मोक्खो वि य होइ साहुस्स ॥ ३८३ ॥ मुक्त्वा बहिर्विषयं विषयमात्मैव वर्तते कर्तुम् ।

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194