Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 164
________________ (११८ ) खाइयभेदा णेया णव होदि हु केवला लद्धी ॥३७२॥ ज्ञानं दर्शनं चरणं क्षयिकं सम्यक्त्वं पंचलब्धिभिः । क्षायिकभेदा जया नव भवंति हि केवला लब्धयः ।। निजपारिणामिकस्वभावे यावन्नात्मबुद्धथा श्रद्धानादिकं तावदोषमाह-- सद्धाणणाणचरणं जाव ण जीवस्स परमसम्भावो । ता अण्णाणी मूढो संसारमहोबहिं भमइ ॥३७३॥ श्रद्धानज्ञानचरणं यावन्न जीवस्य परमसद्भावः ।। तावदज्ञानी मूढः संसारमहोदधिं भ्रमति ॥ तस्यैव स्वरूपं निरूप्य ध्येयत्वेन स्वीकरोतिकम्मजभावातीदं जाणगभावं विसेसआधारं । तं परिणामो जीवे अचेयणं भवदि इदराणं ॥३७४॥ कर्मजभावातीतो ज्ञायकभावो विशेषाभारः । स परिणामो जीवे अचेतनो भवतीतरेषाम् ॥ सम्बोसि सब्भावो जिणेहि खलु पारिणामिओ भणिओ तमा णियलाहत्थं ज्झेओ इह पारिणामिओ भावो३७५ सर्वेषां स्वभावो जिनैः खलु पारिणामिको भणितः । तस्मान्निजलाभार्थं ध्येय इह पारिणामिको भावः ॥ तस्यैव संसारहेतुप्रकारं विपरीनान्मोक्षहेतुत्वमाह--- भेदुवयारे जइया वहदि सो विय सुहासुहाधीणो । तइया कत्ता भणिदो संसारी तेण सो आदा ॥३७६॥

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194