Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
( ११७ )
इति लब्धिपञ्चकसामग्रीवशान्नान्यः । एवं कार्यकारणरूपः पराश्रितः स्वाश्रितसमयसार आत्मा कथं जानाति ? मोहाचरणयोहानं ज्ञानं वेत्ति । यथा बहिस्तथैवांतर्मुखाकारं स्वात्मानं - पश्यति । स्फुटं एवं कार्यकारणसमयसारः स्वसंवेदनज्ञानमेव परिणमति ।
औदयोपशमिक क्षायोपशमिकक्षायिकपारिणामिकानां भेदमाह-
ओदयियं उवसमियं खयउवसमियं च खाइयं परमं । इगवीस दो वि भेया अट्ठारस णव तिहा य परिणामी
॥ ३६९ ॥ औदयिक मौपशमिकं क्षायोपशमिकं च क्षायिकं परमम् । एकविंशतिर्द्धावपि मेदा अष्टादश नव त्रिधा च परिणामी || लेस्सा कसाय वेदा असिद्ध अण्णाण गइ अचारितं । मिच्छत्तं ओदयियं दंसण चरियं च उवसमियं ॥ ३७० ॥ लेश्याः कषायो वेदाः असिद्धोऽज्ञानं गतिरचारित्रम् । मिथ्यात्वमौदयिकं दर्शनं चरितं चौपशमिकम् ॥ मिच्छतियं चउसम्मग दंसणतिदयं च पंच लीओ । मिस्सं दंसण चरणं विरदाविरदाण चारितं ॥ ३७१ ॥ मिथ्यात्रिकं चत्वारि सम्यक् दर्शनत्रितयं च पंचलब्धयः । मिश्रं दर्शनं चरणं विरत विरतानां चारित्रम् ॥ माणं दंसण चरणं खाइय सम्मत पंचलद्धीहिं ।
Loading... Page Navigation 1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194