________________
( ११७ )
इति लब्धिपञ्चकसामग्रीवशान्नान्यः । एवं कार्यकारणरूपः पराश्रितः स्वाश्रितसमयसार आत्मा कथं जानाति ? मोहाचरणयोहानं ज्ञानं वेत्ति । यथा बहिस्तथैवांतर्मुखाकारं स्वात्मानं - पश्यति । स्फुटं एवं कार्यकारणसमयसारः स्वसंवेदनज्ञानमेव परिणमति ।
औदयोपशमिक क्षायोपशमिकक्षायिकपारिणामिकानां भेदमाह-
ओदयियं उवसमियं खयउवसमियं च खाइयं परमं । इगवीस दो वि भेया अट्ठारस णव तिहा य परिणामी
॥ ३६९ ॥ औदयिक मौपशमिकं क्षायोपशमिकं च क्षायिकं परमम् । एकविंशतिर्द्धावपि मेदा अष्टादश नव त्रिधा च परिणामी || लेस्सा कसाय वेदा असिद्ध अण्णाण गइ अचारितं । मिच्छत्तं ओदयियं दंसण चरियं च उवसमियं ॥ ३७० ॥ लेश्याः कषायो वेदाः असिद्धोऽज्ञानं गतिरचारित्रम् । मिथ्यात्वमौदयिकं दर्शनं चरितं चौपशमिकम् ॥ मिच्छतियं चउसम्मग दंसणतिदयं च पंच लीओ । मिस्सं दंसण चरणं विरदाविरदाण चारितं ॥ ३७१ ॥ मिथ्यात्रिकं चत्वारि सम्यक् दर्शनत्रितयं च पंचलब्धयः । मिश्रं दर्शनं चरणं विरत विरतानां चारित्रम् ॥ माणं दंसण चरणं खाइय सम्मत पंचलद्धीहिं ।