SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ( ११७ ) इति लब्धिपञ्चकसामग्रीवशान्नान्यः । एवं कार्यकारणरूपः पराश्रितः स्वाश्रितसमयसार आत्मा कथं जानाति ? मोहाचरणयोहानं ज्ञानं वेत्ति । यथा बहिस्तथैवांतर्मुखाकारं स्वात्मानं - पश्यति । स्फुटं एवं कार्यकारणसमयसारः स्वसंवेदनज्ञानमेव परिणमति । औदयोपशमिक क्षायोपशमिकक्षायिकपारिणामिकानां भेदमाह- ओदयियं उवसमियं खयउवसमियं च खाइयं परमं । इगवीस दो वि भेया अट्ठारस णव तिहा य परिणामी ॥ ३६९ ॥ औदयिक मौपशमिकं क्षायोपशमिकं च क्षायिकं परमम् । एकविंशतिर्द्धावपि मेदा अष्टादश नव त्रिधा च परिणामी || लेस्सा कसाय वेदा असिद्ध अण्णाण गइ अचारितं । मिच्छत्तं ओदयियं दंसण चरियं च उवसमियं ॥ ३७० ॥ लेश्याः कषायो वेदाः असिद्धोऽज्ञानं गतिरचारित्रम् । मिथ्यात्वमौदयिकं दर्शनं चरितं चौपशमिकम् ॥ मिच्छतियं चउसम्मग दंसणतिदयं च पंच लीओ । मिस्सं दंसण चरणं विरदाविरदाण चारितं ॥ ३७१ ॥ मिथ्यात्रिकं चत्वारि सम्यक् दर्शनत्रितयं च पंचलब्धयः । मिश्रं दर्शनं चरणं विरत विरतानां चारित्रम् ॥ माणं दंसण चरणं खाइय सम्मत पंचलद्धीहिं ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy