SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ( ११६ ) स्वसंवेदन भेदरूपं कार्यसमयसारः । तत्रैवा मेदस्वरूपं परमकार्यनिमित्तात् शुभपरिणामास्रवः । ततस्तीर्थकरनामकर्मबंधो भवति । पश्वादभ्युदयपरम्परानिःश्रेयसस्वार्थसिद्धिनिमित्तरूपं भवति । तत आसन्नभव्यस्य दर्शनचारित्रमोहोपशमात् क्षयाद्वा स्वाश्रितस्वरूपनिरूपकं भावनिराकाररूपं सम्यग्द्रव्यश्रतं कारणसमयसारः । तदेकदेशसमर्थो भावश्रुतं वार्यसमयसारः । ततः स्वाश्रितोपादेयमेदरत्नत्रयं कारणसमयसारः । तेषामेकत्वावस्था कार्यसमयसारः । तदेकदेशशुद्धतोत्कर्षमन्तर्मुखाकारं शुद्धसंवेदनं क्षायोपशमिकरूपं । ततः स्वाश्रितधर्मध्यानं कारणसमयसारः । ततः प्रथमशुक्लध्यानं कार्यसमयसारः । ततो द्वितीयशुक्लध्यानाभिधानकं क्षीणकषायस्य द्विचरमसमयपर्यंतं कार्यपरम्परा कारणसमयसारः । एवमप्रमत्तादि क्षीणकषायपर्यंतं समयं समयं प्रति कारणकार्यरूपं ज्ञातव्यम् । तस्माद् घातिक्षय भावमोक्षो भवति । सहजपर मपारिणामिकवशात्क्षायिकानामनंतचतुष्टयप्रकटनं नववललब्धिरूपं जघन्यमध्यमो त्कृष्टपरमात्मा साक्षात्कार्यसमयसार एव भवति । ततो द्रव्यमोक्षो भवति । अनंतरं सिद्धस्वरूपं कार्यसमयसारो भवति । एवमव यवार्थप्रतिपत्तिपूर्विका समुदायार्थप्रतिपत्तिर्भवति इति न्यायादुपादानकारणसदृशं कार्यं भवति । परमचित्कलाभरणभूषितो भवति । सोऽपि भव्यवरपुण्डरीक एव लभते । "खयउवसमियविसोहीं देसण पाउग्ग करणलद्धी य । चारिवि सामण्णा करणं सम्मतचारितं ॥ "
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy