SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ (११५) तस्मादिह न विरुद्ध एकस्यापि कारणं कार्यम् ।। संवेदनहेतुमात्रेण स्वरूपसिद्धिर्भविष्यति इत्याशंक्याहअसुद्धसंवेयणेणय अप्पा बंधेइ कम्म णोकम्मं । सुद्धसंवेयणेणय अप्पा मुंचेइ कम्म णोकम्मं ॥३६६॥ अशुद्धसंवेदनेन चात्मा बध्नाति कर्म नोकर्म । शुद्धसंवेदनेन चात्मा मुंचति कर्म नोर्म ॥ पढमं मुत्तसरूवं मुत्तसहावेण मिस्सियं जमा । विदियं मुत्तामुत्तं सपरसरुवस्स पच्चक्खं ॥३६७॥ प्रथमं मूर्तस्वरूपं मूर्तस्वभावेन मिश्रितं यस्मात् । द्वितीयं मूर्तामूर्त स्वपरस्वरूपस्य प्रत्यक्षम् ॥ हेऊ सुद्धे सिज्झइ बज्झइ इयरेण णिच्छियं जीवो। तमा दव्वं भावो गउणाइविवक्खए णेओ ॥ ३६८ ॥ हेतौ शुद्धे सिध्यति बध्यते इतरेण निश्चितं जीवः । तस्माद् द्रव्यं भावो गौणादिविवक्षया ज्ञेयः ॥ उक्तंच चूलिकायांसकलसमयसारार्थं परिगृह्य पगश्रितोपादेयवाच्यवाचकरूपं पंचपदाश्रितं श्रुतं कारणसमयसारः । भावनमस्काररूपं कार्यसमयसारः । तदाधारेण चतुर्विधधर्मध्यानं कारणसमयसारः । तदनंतरं प्रथमशुक्ध्यानं द्विचत्वारिंशभेदरूपं पराश्रितं कार्यसमयसारः। तदाश्रितभेदज्ञानं कारणसमयसारः । तदाधारीभूतं परान्मुखाकार
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy