________________
(११४) सुद्धः कर्मक्षयतः कारणसमयो हि जीवस्वभावः । क्षयः पुनः स्वभावध्याने तस्मात्तत्कारणं ध्येयम् ।।
तयोः स्वरूपं कारणसमयस्य च व्युत्पत्तिमाहकिरियातीदो सत्थो अणंतणाणाइसंजुओ अप्पा । तह मज्झत्थो सुद्धो कज्जसहावो हवे समओ॥ ३६२॥ क्रियातीतः शस्तोऽनन्तज्ञानादिसंयुत आत्मा । तथा मध्यस्थः शुद्धः कार्यस्वभावो भवेत्समयः ॥ उदयादिसु पंचग कारणसमयो हु तत्थ परिणामी। जमा लद्धा हेऊ सुद्धो सो कुणइ अप्पाणं ॥३६३॥ उदयादिषु पंचानां कारणसमयो हि तत्र परिणामी । यस्मालब्ध्वा हेतुं शुद्धं स करोल्यात्मानम् ॥
कारणसमयेन कार्यसमयस्य दृष्टान्तसिद्धिमाहजह इह बिहावहेदू असुद्धयं कुणइ आदमेवादा। तह सम्भावं लद्धा सुद्धो सो कुणइ अप्पाणं ॥३६४॥ यथेह विभावहेतुरशुद्धं कगेत्यात्मानमात्मा । तथा सद्भावं लब्ध्वा शुद्धं स करोति आत्मानम् ॥
एकस्याप्युपादानहेतोः कार्यकारणत्वे न्यायमाहउप्पजंतो कज्जं कारणमप्पा णियं तु जणयंतो । तमा इह ण विरुद्ध एकस्स वि कारणं कज्जं ॥३६५॥ उत्पंद्यमानः कार्य कारणमात्मा निजं तु जनयन् ।