________________
( ११३) सामान्यविशेषयोः परस्पराधारत्वेन वस्तुत्वं दर्शयति--- अत्थित्ताइसहावा सुसंठिया जत्थ सामण विसेसा । अवरुपरमविरुद्धा तं णियतच्चं हवे परमं ॥३५७॥ अस्तित्वादिस्वभावाः सुसंस्थिता यत्र सामान्यविशेषाः । अपरापरमविरुद्धाः तन्निजतत्वं भवेत्परमम् ।। होऊण जत्थ णहा होसंति पुणोऽवि जत्थ पजाया। बटुंता वटुंति हु तं णियतचं हवे परमं ॥३५८ ।। भूत्वा यत्र नष्टाः भविष्यति पुनरपि यत्र पर्यायाः । वर्तमाना वर्तते हि तन्निजतत्वं भवेत्परमम् ॥ . मासंतो वि ण णछो उप्पण्णो णेव संभवं जैतो । संतो तियालविसये तं णियतचं हवे परमं ॥ ३५९ ॥ नासन्नपि न नष्ट उत्पन्नो नैव सम्भवो जन्तुः । सन् त्रिकालविषये तन्निजतत्वं भवेत् परमम् ॥ समयसारस्य कार्यकारणत्वं कारणस्य समयस्य च .
कार्यसिद्धयर्थ युक्तिमाहकारणकज्जसहावं समयं णाऊण होइ ज्झायव्वं । कज्ज सुद्धसत्वं कारणभूदं तु साहणं तस्स ॥ ३६०॥ कारणकार्यस्वभावं समयं ज्ञात्वा भवति ध्यातव्यः । कार्य शुद्धस्वरूपं कारणभूतं तु साधनं तस्य । सुद्धो कम्मखयादो कारणसमओ हु जीवसभावी। खय पुणु सहावझाणे तसा तं कारणं झेयं ॥ ३६१ ॥