________________
(११२)
दुक्खं जिंदा चिंता मोहोविय स्थि कोइ अपमरे। उप्पज्जइ परमसुहं परमप्पियणाणअणुहवणे ॥३५५॥ दुःख निंदा चिंता मोहोऽपिच नास्ति कोप्यप्रमत्त । उत्पद्यते परमसुखं पारमात्मिकज्ञानानुभवने ॥ हेयोपादेयविदो संजमतक्वीयरायसंजुत्तो। जियदुक्खाइ तहं चिय सामग्गी सुद्धचरणस्स ॥३५३॥ हेयोपादेयविदः संयमतपोवीतरागसंयुक्तः । जितदुःखादिः तथा चापि सामग्री शुद्धचरणस्य ॥ . ध्यातुर्येयस्वरूपं चारित्रनामान्तरं ध्येवस्यापि माममालां प्राह
सामण्णे णियबोहे बियलियपरभावपरमसम्भावे । तत्थाराहणजुत्तो भणिओ खलु सुद्धचारित्ती ॥३५॥ सामान्ये निजबोधे विकलितपरभावपरमसद्भावे । तत्त्वाराधनायुक्तो भणितः खलु शुद्धचारित्री ॥ सामण्णं परिणामी जीवसहावं च परमसन्मावं । ज्झेयं गुन्भं परमं तहेव तचं समयसारं ॥३५५॥ सामान्यं परिणामी जीवस्वभावः च परमसद्भावम् । ध्येयं गुह्यं परमं तथैव तत्त्वं समयसारम् ॥ समदा तह मज्झत्थं सुद्धो भावो य वीयराय । तह चारित्तं धम्मो सहावआराहणा भणिया ॥३५६॥ समता तथा माध्यस्थ्यं शुद्धो भावश्च वीतरागत्वम् । तथा चारित्रं धर्मः स्वभावाराधना भणिता ॥
इति वीतरागचारित्राधिकारः ।।