SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ (१११) जो गहु सुदमवलंबइ सो मुज्झइ अप्पसम्भावे ॥३४८॥ गृह्यः स श्रुतगने पश्चात्संवेदनेन ध्यातव्यः । यो नहि रुतमवलम्बते स मुह्यति आत्मसद्भावे ॥ मोत्तूर्ण बहिचिंता चिंताणाणम्मि होइ सुदणाणं । तं पिय संवित्तिगयं झाणं सहिडिमो भणियं ।। ३४९।' मुक्त्वा बहिश्चिन्ता चिन्ताज्ञाने भवति श्रुतज्ञानम् । तदपि च संवित्तिगतं ध्यानं सदृष्टर्भणितम् ।। उक्तश्च दव्वसुयादो भाव भावादो होइ सबसण्णाण । संवेयणसंवित्ति केवलणाणं तदो भणिओ ॥ १ ॥ द्रव्यश्रुताद्भावो भावतो भवति सर्वसंज्ञानम् । संवेदनसंवित्तिः केवलज्ञानं ततो भणितम् ।। . संवित्तिस्वरूपं तस्यैव स्वामित्वं भदसामग्रीं चाह-- लक्खणदो णिय लक्खे अणुहवमाणस्स जे हवे सोक्खं । सा संविची भणिया सयलवियप्पाम णिद्दहणा ३५०॥ लक्षणतो निजलक्ष्ये अनुभवतो यद्भवेत्सौख्यम् । सा संवित्तिर्भणिता सकलविकल्पानां निर्दहना ।। समणा सराय इयरा पमादरहिया तहेव सहियाओ। अणुहवचायपमादो सुद्धे इयरेसु विकहाइ ॥ ३५१ ।। श्रमणाः सरागा इतरे प्रमादरहितास्तथैव सहिताश्च । अनुभ त्यागप्रमादः शुद्धे इतरेषु विकथादि ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy