SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ( ११० भरते दुष्पमकाले धर्मध्यानं भवति ज्ञानिनः ।। तस्मादात्मस्वभावस्थितो न हि मन्यते तद्धि अज्ञानम् ।। दृष्टान्तद्वारेण अशुद्धचारित्रस्य विनाशहेतुं शुद्धिं चाहजह सुह णासइ असुहं तहवासुद्धं सुद्धण खलु चरिए । तमा सुद्धवजोगी मा वट्टउ जिंदणादीहिं।।३४४॥ यथा शुभे नश्यत्यशुभं तथैवाशुद्धं शुद्धेन खलु चरित्रेण । तस्माच्छुद्धोपयोगी मा वर्ततां निन्दनादिभिः ।। आलोयणादिकिरिया जं विसकुंभेत्ति सुद्धचरियस्स । भणियमिह समयसारे तं जाण सुएण अत्थेण ॥३४४॥ आलोचनादिक्रियाः यद्विषकुम्भ इति शुद्धचरितस्य । भणितमिह समयसोर तज्जानीहि श्रुतेनार्थेन ॥ कम्मं तियालविसयं डहेइ णाणी हु णाणझाणण। . पडिकम्मणाइ तमा भाणयं खलु णाणझाणं तु ॥३४॥ कर्म त्रिकालविषयं दहति ज्ञानी हि ज्ञानध्यानेन । प्रतिक्रमणादि तस्माद्भणितं खलु ज्ञानध्यानं तु ।। शुभाशुभसंवरहेतुक्रममाहजह व णिरुद्धं असुहं सुहेण सुहमवि तहेव सुद्धेण । तमा एण कमेण य जोई झाएउ णियआदं ॥३४७॥ यथैव निरुद्धं अशुभं शुभेन शुभमपि तथैव शुद्धन । तस्मादनेन क्रमेण च योगी ध्यायतु निजात्मानम् ।। ध्येयस्यात्मनो ग्रहणोपायं तस्यैव स्वरूपमाहगहिओ सो सुदणाणे पच्छा संवेयणेण झायव्यो ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy