SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ (१०९) सकलसंवरनिर्जरामोक्षोपायं दर्शयन्व्यवहारस्य गौणतां दर्शयनि उक्तं चान्यग्रन्थे ववहारादो बंधो मोक्खो जमा सहावसंजुत्तो। तमा कुरु तं गउणं सहावमाराहणाकाले ॥१॥ व्यवहाराद्वन्धो मोक्षो यस्मात्स्वभावसंयुक्तः । तस्मात्कुरु तं गौणं स्वभावाराधनाकाले ॥ णिच्छयदो खलु मोक्खो तस्स य हेऊ हवेइ समावो । उवयरियासम्भूओ सो विय हेऊ मुणेयव्यो ॥२॥ निश्चयतः खलु मोक्षस्तस्य च हेतुर्भवेत्स्वभावः । उपचरितासद्भूतः सोऽपिच हेमन्तव्यः ॥ विवरीए फुडबंधो जिणेहि भाणओ विहावसंजुगो । सो वि संसारहेऊ भणिओ खलु सव्वदरसीहि ॥३४२॥ विपरीते स्फुटबन्धो जिनैर्भणितो विभावसंयुक्तः । सोऽपिच संसारहेतुर्भणितः खलु सर्वदर्शिभिः।। वीतरागचारिजाभावे कथं गौणत्वमित्याशक्याहमज्झिमजहणुक्कस्सा सराय इव वीयरायसामग्गी । तमा सुद्धचरिचा पंचमकाले वि देसदो अस्थि॥३४३॥ मध्यमजघन्योत्कृष्टा सराग इव वीतरागसामग्री । तस्मात् शुद्धचरिताः पञ्चमकालेपिदेशतः सन्ति । उक्तं चान्यस्मिन्प्रन्ये- . भरहे दुस्समकाले धम्मज्झाणं हवेइ णाणिस्स । तं अज्पसहावठिदो गहु मण्णइ सो हु अण्माणं ॥१॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy