________________
(१०९) सकलसंवरनिर्जरामोक्षोपायं दर्शयन्व्यवहारस्य गौणतां दर्शयनि
उक्तं चान्यग्रन्थे ववहारादो बंधो मोक्खो जमा सहावसंजुत्तो। तमा कुरु तं गउणं सहावमाराहणाकाले ॥१॥ व्यवहाराद्वन्धो मोक्षो यस्मात्स्वभावसंयुक्तः । तस्मात्कुरु तं गौणं स्वभावाराधनाकाले ॥ णिच्छयदो खलु मोक्खो तस्स य हेऊ हवेइ समावो । उवयरियासम्भूओ सो विय हेऊ मुणेयव्यो ॥२॥ निश्चयतः खलु मोक्षस्तस्य च हेतुर्भवेत्स्वभावः । उपचरितासद्भूतः सोऽपिच हेमन्तव्यः ॥ विवरीए फुडबंधो जिणेहि भाणओ विहावसंजुगो । सो वि संसारहेऊ भणिओ खलु सव्वदरसीहि ॥३४२॥ विपरीते स्फुटबन्धो जिनैर्भणितो विभावसंयुक्तः । सोऽपिच संसारहेतुर्भणितः खलु सर्वदर्शिभिः।।
वीतरागचारिजाभावे कथं गौणत्वमित्याशक्याहमज्झिमजहणुक्कस्सा सराय इव वीयरायसामग्गी । तमा सुद्धचरिचा पंचमकाले वि देसदो अस्थि॥३४३॥ मध्यमजघन्योत्कृष्टा सराग इव वीतरागसामग्री । तस्मात् शुद्धचरिताः पञ्चमकालेपिदेशतः सन्ति । उक्तं चान्यस्मिन्प्रन्ये- . भरहे दुस्समकाले धम्मज्झाणं हवेइ णाणिस्स । तं अज्पसहावठिदो गहु मण्णइ सो हु अण्माणं ॥१॥