SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ (१०८) अभेदानुपचारसाधन सरागचारित्रस्यानुषंगित्वमाहदिक्खागहणाणुकम सरायचारित्तकहणवित्थारे । पवयणसारे पिच्छह तस्सेक्य एत्थ लेस्सोकं ॥३३९।। दीक्षाग्रहणानुक्रमसरागचारित्रकथनविस्तारे । प्रवचनसारे प्रेक्षध्वं तस्यैवात्र लेश उक्तः ।। . शुभाशुभयोर्व्यवहाररत्नत्रयस्य च फलमाह-- . शुभमशुभं चिय कम्मं जीवे देहुब्भवं जणदि दुक्खं । दुहपडियारो पढमो गहु पुण तं पढिज इयरत्थो॥३४०॥ शुभमशुभं चापि कर्म जीवे देहोद्भवं जनयति दुःखम् । दुःखप्रतीकारः प्रथमो नहि पुनः स पठित इतरार्थः ।। मोत्तूणं मिच्छतियं सम्मगरयणायेण संजुरी । वटुंतो सुहचेहे परंपरं तस्स णिव्याणं ॥ ३४१ ।। मुक्त्वा मिथ्यात्रिकं सम्यमत्नत्रयेण संयुक्तः । वर्तमानः शुभचेष्टायां परंपरं तस्य निर्वाणं ।। सापि परापस द्विविधा भवति उक्तं चान्यग्रंथे सा खलु दुविहा भणिया पराप जिणवरेहि सन्वेहिं । तब्भवगुणठाणेहिं भवंतरे होदि सिद्धि परा ॥१॥ सा खलु द्विविधा भणिता परापरा. जिनवरैः सर्वैः ।। तद्भवगुणस्थानः भवान्तरे भवति सिद्धिः परा ॥ इति सरागचारित्राधिकारः ॥ -
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy