________________
(११८ )
खाइयभेदा णेया णव होदि हु केवला लद्धी ॥३७२॥ ज्ञानं दर्शनं चरणं क्षयिकं सम्यक्त्वं पंचलब्धिभिः । क्षायिकभेदा जया नव भवंति हि केवला लब्धयः ।। निजपारिणामिकस्वभावे यावन्नात्मबुद्धथा श्रद्धानादिकं तावदोषमाह-- सद्धाणणाणचरणं जाव ण जीवस्स परमसम्भावो । ता अण्णाणी मूढो संसारमहोबहिं भमइ ॥३७३॥ श्रद्धानज्ञानचरणं यावन्न जीवस्य परमसद्भावः ।। तावदज्ञानी मूढः संसारमहोदधिं भ्रमति ॥
तस्यैव स्वरूपं निरूप्य ध्येयत्वेन स्वीकरोतिकम्मजभावातीदं जाणगभावं विसेसआधारं । तं परिणामो जीवे अचेयणं भवदि इदराणं ॥३७४॥ कर्मजभावातीतो ज्ञायकभावो विशेषाभारः । स परिणामो जीवे अचेतनो भवतीतरेषाम् ॥ सम्बोसि सब्भावो जिणेहि खलु पारिणामिओ भणिओ तमा णियलाहत्थं ज्झेओ इह पारिणामिओ भावो३७५ सर्वेषां स्वभावो जिनैः खलु पारिणामिको भणितः । तस्मान्निजलाभार्थं ध्येय इह पारिणामिको भावः ॥
तस्यैव संसारहेतुप्रकारं विपरीनान्मोक्षहेतुत्वमाह--- भेदुवयारे जइया वहदि सो विय सुहासुहाधीणो । तइया कत्ता भणिदो संसारी तेण सो आदा ॥३७६॥