SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ (११८ ) खाइयभेदा णेया णव होदि हु केवला लद्धी ॥३७२॥ ज्ञानं दर्शनं चरणं क्षयिकं सम्यक्त्वं पंचलब्धिभिः । क्षायिकभेदा जया नव भवंति हि केवला लब्धयः ।। निजपारिणामिकस्वभावे यावन्नात्मबुद्धथा श्रद्धानादिकं तावदोषमाह-- सद्धाणणाणचरणं जाव ण जीवस्स परमसम्भावो । ता अण्णाणी मूढो संसारमहोबहिं भमइ ॥३७३॥ श्रद्धानज्ञानचरणं यावन्न जीवस्य परमसद्भावः ।। तावदज्ञानी मूढः संसारमहोदधिं भ्रमति ॥ तस्यैव स्वरूपं निरूप्य ध्येयत्वेन स्वीकरोतिकम्मजभावातीदं जाणगभावं विसेसआधारं । तं परिणामो जीवे अचेयणं भवदि इदराणं ॥३७४॥ कर्मजभावातीतो ज्ञायकभावो विशेषाभारः । स परिणामो जीवे अचेतनो भवतीतरेषाम् ॥ सम्बोसि सब्भावो जिणेहि खलु पारिणामिओ भणिओ तमा णियलाहत्थं ज्झेओ इह पारिणामिओ भावो३७५ सर्वेषां स्वभावो जिनैः खलु पारिणामिको भणितः । तस्मान्निजलाभार्थं ध्येय इह पारिणामिको भावः ॥ तस्यैव संसारहेतुप्रकारं विपरीनान्मोक्षहेतुत्वमाह--- भेदुवयारे जइया वहदि सो विय सुहासुहाधीणो । तइया कत्ता भणिदो संसारी तेण सो आदा ॥३७६॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy