________________
( ११९ )
भेदोपचारे यावद्वर्तते सोपिच शुभाशुभाधीनः । तावत्कर्ता भणितः संसारी तेन स आत्मा ॥ जया तन्विवरीए आदसहावेहि संठियो होदि । तइया किंच ण कुव्वदि सहावलाहो हवे तेण ॥ ३७७ ॥ यदा तद्विपरीते आत्मस्वभावे हि संस्थितो भवति । तदा किंचिन्न करोति स्वभावलाभो भवेत्तेन ॥
अभेदानुपचरितस्वरूपं तदेव निश्चयं तस्याराधकस्य तत्रैव वर्तनं चाह --- जागभाव अणुहव दंसण गाणंच जाणगं तस्स । सुहअसुहाण णिवित्ति चरणं साहुस्स वीयरायस्स
॥ ३७८ ॥
ज्ञायकभावोऽनुभवो दर्शनं ज्ञानं च ज्ञायकस्तस्य । शुभाशुभयोर्निवृत्तिश्चरणं साधोर्वीतरागस्य || जाणगभावो जाणदि अप्पाणं जाण णिच्छयणयेण | परदव्वं चवहारा मइइओ हिमण केवलाधारं ॥ ३७९ ॥ ज्ञायकभाव जानात्यात्मानं जानीहि निश्चयनयेन । परद्रव्यं व्यवहारात् मतिश्रतावधिमनः केवलाधारम् ॥ सद्धाणणाणचरणं कुब्वैतो तच्चणिच्छयो भणियो । णिच्छयचारी चेतन परदब्बं गहु भणइ मज्झं । ३८० श्रद्धानज्ञानचरणं कुर्वतस्तत्वनिश्चयो भणितः ।
निश्चयचारी चेतनः परद्रव्यं नहि भणति मम ॥