________________
( १२० )
णिच्छयदो खलु मोक्खो बंधो ववहारचारिणो जह्मा । तझा णिव्बुदिकामो ववहारं चयदु तिविहेण ॥ ३८१ ॥ निश्चयतः खल मोक्षो बंधो व्यवहारचारिणो यस्मात् । तस्मान्निर्वृतिकामो व्यवहारं त्यजतु त्रिविधेन ॥
उक्तं च----
एवं मिच्छाइट्ठी गाणी णिस्संसयं हवदि पत्तो । जो ववहारेण मम दव्वं जाणं ण अप्पियं कुणदि । एवं मिथ्यादृष्टिर्ज्ञानी निःसंशयं भवति पात्रम् । यो व्यवहारेण मम द्रव्यं जानन्नात्मीयं करोति ॥
दृष्टांतद्वारेण व्यवहारस्य निश्चयलोपं दर्शयर्ति, व्य वहाररत्नत्रयस्य सम्यग्रूपं मिथ्यारूपं च दर्शयति-जहवि चउठ्ठलाहो सिद्धाणं सष्णिहो हवे अरिहो । सो चिय जह संसारी तह मिच्छा भणिय ववहारो ॥ ३८२ ॥
यथापि चतुष्टयलाभः सिद्धानां सन्निभो भवेदर्हन् । स चैव यथा संसारी तथा मिथ्या भणितो व्यवहारः ॥
निश्वयसाधकस्य फलं सामग्रीं चाह-मोत्तूर्णं बहि विसयं विसयं आदा वि वट्टदे काउं । तहया संवर णिज्जर मोक्खो वि य होइ साहुस्स
॥ ३८३ ॥
मुक्त्वा बहिर्विषयं विषयमात्मैव वर्तते कर्तुम् ।