Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 156
________________ ( ११० भरते दुष्पमकाले धर्मध्यानं भवति ज्ञानिनः ।। तस्मादात्मस्वभावस्थितो न हि मन्यते तद्धि अज्ञानम् ।। दृष्टान्तद्वारेण अशुद्धचारित्रस्य विनाशहेतुं शुद्धिं चाहजह सुह णासइ असुहं तहवासुद्धं सुद्धण खलु चरिए । तमा सुद्धवजोगी मा वट्टउ जिंदणादीहिं।।३४४॥ यथा शुभे नश्यत्यशुभं तथैवाशुद्धं शुद्धेन खलु चरित्रेण । तस्माच्छुद्धोपयोगी मा वर्ततां निन्दनादिभिः ।। आलोयणादिकिरिया जं विसकुंभेत्ति सुद्धचरियस्स । भणियमिह समयसारे तं जाण सुएण अत्थेण ॥३४४॥ आलोचनादिक्रियाः यद्विषकुम्भ इति शुद्धचरितस्य । भणितमिह समयसोर तज्जानीहि श्रुतेनार्थेन ॥ कम्मं तियालविसयं डहेइ णाणी हु णाणझाणण। . पडिकम्मणाइ तमा भाणयं खलु णाणझाणं तु ॥३४॥ कर्म त्रिकालविषयं दहति ज्ञानी हि ज्ञानध्यानेन । प्रतिक्रमणादि तस्माद्भणितं खलु ज्ञानध्यानं तु ।। शुभाशुभसंवरहेतुक्रममाहजह व णिरुद्धं असुहं सुहेण सुहमवि तहेव सुद्धेण । तमा एण कमेण य जोई झाएउ णियआदं ॥३४७॥ यथैव निरुद्धं अशुभं शुभेन शुभमपि तथैव शुद्धन । तस्मादनेन क्रमेण च योगी ध्यायतु निजात्मानम् ।। ध्येयस्यात्मनो ग्रहणोपायं तस्यैव स्वरूपमाहगहिओ सो सुदणाणे पच्छा संवेयणेण झायव्यो ।

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194