Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
(११२)
दुक्खं जिंदा चिंता मोहोविय स्थि कोइ अपमरे। उप्पज्जइ परमसुहं परमप्पियणाणअणुहवणे ॥३५५॥ दुःख निंदा चिंता मोहोऽपिच नास्ति कोप्यप्रमत्त । उत्पद्यते परमसुखं पारमात्मिकज्ञानानुभवने ॥ हेयोपादेयविदो संजमतक्वीयरायसंजुत्तो। जियदुक्खाइ तहं चिय सामग्गी सुद्धचरणस्स ॥३५३॥ हेयोपादेयविदः संयमतपोवीतरागसंयुक्तः । जितदुःखादिः तथा चापि सामग्री शुद्धचरणस्य ॥ . ध्यातुर्येयस्वरूपं चारित्रनामान्तरं ध्येवस्यापि माममालां प्राह
सामण्णे णियबोहे बियलियपरभावपरमसम्भावे । तत्थाराहणजुत्तो भणिओ खलु सुद्धचारित्ती ॥३५॥ सामान्ये निजबोधे विकलितपरभावपरमसद्भावे । तत्त्वाराधनायुक्तो भणितः खलु शुद्धचारित्री ॥ सामण्णं परिणामी जीवसहावं च परमसन्मावं । ज्झेयं गुन्भं परमं तहेव तचं समयसारं ॥३५५॥ सामान्यं परिणामी जीवस्वभावः च परमसद्भावम् । ध्येयं गुह्यं परमं तथैव तत्त्वं समयसारम् ॥ समदा तह मज्झत्थं सुद्धो भावो य वीयराय । तह चारित्तं धम्मो सहावआराहणा भणिया ॥३५६॥ समता तथा माध्यस्थ्यं शुद्धो भावश्च वीतरागत्वम् । तथा चारित्रं धर्मः स्वभावाराधना भणिता ॥
इति वीतरागचारित्राधिकारः ।।
Loading... Page Navigation 1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194