Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 159
________________ ( ११३) सामान्यविशेषयोः परस्पराधारत्वेन वस्तुत्वं दर्शयति--- अत्थित्ताइसहावा सुसंठिया जत्थ सामण विसेसा । अवरुपरमविरुद्धा तं णियतच्चं हवे परमं ॥३५७॥ अस्तित्वादिस्वभावाः सुसंस्थिता यत्र सामान्यविशेषाः । अपरापरमविरुद्धाः तन्निजतत्वं भवेत्परमम् ।। होऊण जत्थ णहा होसंति पुणोऽवि जत्थ पजाया। बटुंता वटुंति हु तं णियतचं हवे परमं ॥३५८ ।। भूत्वा यत्र नष्टाः भविष्यति पुनरपि यत्र पर्यायाः । वर्तमाना वर्तते हि तन्निजतत्वं भवेत्परमम् ॥ . मासंतो वि ण णछो उप्पण्णो णेव संभवं जैतो । संतो तियालविसये तं णियतचं हवे परमं ॥ ३५९ ॥ नासन्नपि न नष्ट उत्पन्नो नैव सम्भवो जन्तुः । सन् त्रिकालविषये तन्निजतत्वं भवेत् परमम् ॥ समयसारस्य कार्यकारणत्वं कारणस्य समयस्य च . कार्यसिद्धयर्थ युक्तिमाहकारणकज्जसहावं समयं णाऊण होइ ज्झायव्वं । कज्ज सुद्धसत्वं कारणभूदं तु साहणं तस्स ॥ ३६०॥ कारणकार्यस्वभावं समयं ज्ञात्वा भवति ध्यातव्यः । कार्य शुद्धस्वरूपं कारणभूतं तु साधनं तस्य । सुद्धो कम्मखयादो कारणसमओ हु जीवसभावी। खय पुणु सहावझाणे तसा तं कारणं झेयं ॥ ३६१ ॥

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194