Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 160
________________ (११४) सुद्धः कर्मक्षयतः कारणसमयो हि जीवस्वभावः । क्षयः पुनः स्वभावध्याने तस्मात्तत्कारणं ध्येयम् ।। तयोः स्वरूपं कारणसमयस्य च व्युत्पत्तिमाहकिरियातीदो सत्थो अणंतणाणाइसंजुओ अप्पा । तह मज्झत्थो सुद्धो कज्जसहावो हवे समओ॥ ३६२॥ क्रियातीतः शस्तोऽनन्तज्ञानादिसंयुत आत्मा । तथा मध्यस्थः शुद्धः कार्यस्वभावो भवेत्समयः ॥ उदयादिसु पंचग कारणसमयो हु तत्थ परिणामी। जमा लद्धा हेऊ सुद्धो सो कुणइ अप्पाणं ॥३६३॥ उदयादिषु पंचानां कारणसमयो हि तत्र परिणामी । यस्मालब्ध्वा हेतुं शुद्धं स करोल्यात्मानम् ॥ कारणसमयेन कार्यसमयस्य दृष्टान्तसिद्धिमाहजह इह बिहावहेदू असुद्धयं कुणइ आदमेवादा। तह सम्भावं लद्धा सुद्धो सो कुणइ अप्पाणं ॥३६४॥ यथेह विभावहेतुरशुद्धं कगेत्यात्मानमात्मा । तथा सद्भावं लब्ध्वा शुद्धं स करोति आत्मानम् ॥ एकस्याप्युपादानहेतोः कार्यकारणत्वे न्यायमाहउप्पजंतो कज्जं कारणमप्पा णियं तु जणयंतो । तमा इह ण विरुद्ध एकस्स वि कारणं कज्जं ॥३६५॥ उत्पंद्यमानः कार्य कारणमात्मा निजं तु जनयन् ।

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194