Book Title: Naychakradi Sangraha
Author(s): Devsen Acharya, Bansidhar Pandit
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
रत्रम् ।
(१०३) सण्णाइभेयभिण्णं जीवादो णाणदंसणचरित। ... सो सम्भूओ भणिदो पुष्वं चिय जाण ववहारो॥३१९॥ संज्ञादिभेदमिन्नं जीवतो ज्ञानदर्शनचरित्रम् । स सद्भूतो भणितः पूर्व चैव जानीहि व्यवहारम् ॥ णेयं खु जत्थ णाण सद्धेयं जत्थ दंसणं भणियं । चरियं खलु चारि णायव्यं तं असन्भूवं ॥३२०॥ ज्ञेयं खलु यत्र ज्ञानं श्रद्धेयं यत्र दर्शनं भणितम् ।.. चयं खलु चारित्रं ज्ञातव्यः सोऽमद्भूतः ।। सद्धा तचे देसण तच्चेच सहावजामगं गाणं । असुहणिविती चरणं ववहारो मोक्खमग्गं च ॥३२१॥ श्रद्धा तत्त्वे दर्शनं तत्त्वेएव स्वभावज्ञायकं ज्ञानम् । अशुभनिवृत्तिश्चरणं व्यवहारो मोक्षमार्गश्च ॥.
व्यवहाररत्नत्रयस्य ग्रहणोपायं साधकभावं चाहआणावह अहिगमदो णिसग्गभावेण केवि गिर्जाति । एवं हि ठाइऊणं पिच्छयमा खु साहति ॥३२२॥ आज्ञातोऽधिगमतो निसर्गभावेन केपि गृह्णति । एवं हि स्थापयित्वा निश्चयभावं खलु साधयति । आदे तिदयसहावे णो उवयारं ण भेदकरणं च। तं णिच्छये हि भणियं जं तिण्णिवि होइ आदेव।।३२३ भात्मनि त्रितयस्वभावे नो उपचारो न भेदकरणं च । स निश्चयैर्भणितो यतस्त्रीण्यपि भवत्यामैव ॥
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194