SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ रत्रम् । (१०३) सण्णाइभेयभिण्णं जीवादो णाणदंसणचरित। ... सो सम्भूओ भणिदो पुष्वं चिय जाण ववहारो॥३१९॥ संज्ञादिभेदमिन्नं जीवतो ज्ञानदर्शनचरित्रम् । स सद्भूतो भणितः पूर्व चैव जानीहि व्यवहारम् ॥ णेयं खु जत्थ णाण सद्धेयं जत्थ दंसणं भणियं । चरियं खलु चारि णायव्यं तं असन्भूवं ॥३२०॥ ज्ञेयं खलु यत्र ज्ञानं श्रद्धेयं यत्र दर्शनं भणितम् ।.. चयं खलु चारित्रं ज्ञातव्यः सोऽमद्भूतः ।। सद्धा तचे देसण तच्चेच सहावजामगं गाणं । असुहणिविती चरणं ववहारो मोक्खमग्गं च ॥३२१॥ श्रद्धा तत्त्वे दर्शनं तत्त्वेएव स्वभावज्ञायकं ज्ञानम् । अशुभनिवृत्तिश्चरणं व्यवहारो मोक्षमार्गश्च ॥. व्यवहाररत्नत्रयस्य ग्रहणोपायं साधकभावं चाहआणावह अहिगमदो णिसग्गभावेण केवि गिर्जाति । एवं हि ठाइऊणं पिच्छयमा खु साहति ॥३२२॥ आज्ञातोऽधिगमतो निसर्गभावेन केपि गृह्णति । एवं हि स्थापयित्वा निश्चयभावं खलु साधयति । आदे तिदयसहावे णो उवयारं ण भेदकरणं च। तं णिच्छये हि भणियं जं तिण्णिवि होइ आदेव।।३२३ भात्मनि त्रितयस्वभावे नो उपचारो न भेदकरणं च । स निश्चयैर्भणितो यतस्त्रीण्यपि भवत्यामैव ॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy