SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ (. १०४.) एवं दसगजुचो चरिचमोई च. खत्रिय सामपणे । भवदि हुसो परमप्पा वटुंतो पण मग्गेण ॥ ३२४ ॥ एवं दर्शनयुक्तश्चरित्रमोहं च क्षपयित्वा. सामान्येन । भवति हि.स. परमात्मा वर्तमानोऽनेन मार्गेण ॥ इति दर्शनाधिकारः। श्रतानपरिणतस्यात्मनः सम्यगरूपस्य हेतुं स्वरूपं निश्चयं चाहदंसणकारणभूदं गाणं सम्मं खु होइ जीवस्स । तं सुयणाणं णियमा जिणवयणविणिग्गयं परमं|३२५॥ दर्शनकारणभूतं ज्ञानं सम्यक् खलु भवति जीवस्य । तच्छुतज्ञानं नियमाज्जिनवचनविनिर्गतं परमम् ।।.. ' वत्थूण जं सहावं जहडियं णयपमाणतह सिद्ध । तं तह व जाणणो इह सम्मं गाणं जिणा वेति ॥२२६॥ वस्तूनां यः स्वभावो यथास्थितो, नयप्रमाणतः सिद्धः । तं तथैव जानदिह सम्यग्ज्ञानं जिना अवंति ।। उक्तं चान्यस्मिन् ग्रंथे. संसयविमोहविसमविवज्जियं अप्पपरसहवस्स । गहणं सम्मं णाणं सायारमणेयमेयं तु.॥ संशयविमोहविश्नमविवर्जितमात्मपरस्वरूपस्य ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy