________________
(१०५). प्रहणं सम्यम्बानं साकारममेकमेदं तु ॥ बहिरंत परमतचं णचा णाणं खुजं ठियं गाणं । सं इह णिच्छयणाणं पुन्बुप्तं मुणसु ववहारं ॥ ३२७ ॥ बहिरंतः परमतत्वं शाखा ज्ञानं खलु यस्थितं शानम् । तदिह निश्चयज्ञानं पूर्वोक्तं मन्यस्व व्यवहारम् ॥ अतिव्याप्तिमव्याप्तिं श्रताध्ययने स्वार्थिनां निषेधयतिता सुयसायरमहणं कीरह सुपमाणमेरुमहणेण । सियणयफर्णिदगहिए जाव ण मुणिओ
पत्थुसब्भाओ ॥ ३२८ ॥ ततः श्रतसागरमथनं कुर्यात् सुप्रमाणमेरुमथनेन । स्यान्वयफणीन्दं गृहीत्वा यावन्न मतो हि वस्तुस्वभावः ॥
इति शानाधिकारः।
निश्चयसाभ्यस्य व्यवहारेण साधकक्रमं प्रदर्य ताभ्यामपि व्याख्यानार्थ क्रममाह
णिच्छय सज्झसरुवं सराय तस्सेव साहणं चरणं । तझा दो विय कमसो पढिज्जमाणं पझेदि ॥३२९|| निश्चयः साध्यस्वरूपः सरागं तस्यैव साधनं चरणम् । तस्माद् द्वे अपि च क्रमशः पठयमाने प्रबुध्यस्व ।