________________
( १०६ )
चारित्र त्वामिनः स्वरूपं निरूप्य तस्य भेदं दर्शयति-दंसणसुद्धिविसुद्धो मूलाइगुणीह संजुओ तहय । सुहदुःखाइसमाणो झाणे लीणो [*]हवे समणो ॥ ३३० ॥ दर्शनशुद्धिविशुद्धो मूलादिगुणैः संयुतस्तथा ।
सुखदुःखादिसमानो ध्याने लीनो भवेच्छ्रमणः ॥ असुहेण रायरहिओ वयाइरायेण जो हु संजुतो । सो इह भणिय सरागो मुक्को दोणं पि खलु इयरो ॥ ३३१ ॥
अशुमेन रागरहितो व्रतादिरागेण योहि संयुक्तः । स इह भणितः सरागो मुक्तो द्वाभ्यामपि खल्वितरः ॥ सम्मा वा मिच्छा विय तवोहणा समण तहय अणयारा होंति विराय सराया जदिरिसिमुणिणोय (x) णायच्चा ॥ ३३२ ॥ सम्यञ्च वा मिथ्या अपिच तपोधना श्रमणः स्तथा चानगाराः । भवन्ति विरागा सरागा यतिऋषिमुनयश्च ज्ञातव्याः ॥ श्रद्धानादि कुर्वतो मिध्यासम्यग्भावं यथा तथा चाह--- इंदियसोक्खणिमितं सद्धाणादीणि कुणइ सो मिच्छो । तं पय मोक्खणिमित्तं कुव्र्वतो भणिय सद्दिठ्ठी ॥ ३३३ ॥ इन्द्रियसौख्यनिमित्तं श्रद्धानादीनि करोति स मिथ्यादृष्टिः । तान्यपि मोक्षनिमित्तं कुर्वन्भणितः सदूदृष्टिः ॥
* ' झाणणिलीणो हवे ' इत्यपि पाठः । + इतरो वीतरागः ।
x ' मुणिणोण मुनयोन ' इत्यपि पाठः ।