________________
(१०२) कृत्वा करणलब्धि सम्यग्भावस्य करोति यद्ग्रहणम् । उपशमक्षयमिश्रतः प्रकृतीनां तदपि निजहेतोः ॥ तित्थयरकेवलिसमणभवसुमरणसत्थदेवमहिमादी । इच्चेवमाइ बहुगा बाहिरहेऊ मुणेयव्वा ॥ ३१६ ॥ तीर्थकरकेवलिश्रमणभवस्मरणशास्त्रदेवमहिमादि । इत्येवमादिबहुकाः बाह्या हेतवो मन्तव्याः ॥ आसण्णमव्वजीवो अणंतगुणसे दिसुद्धिसंपण्णो। बुज्झन्तो खलु अढे खवदि स मोहं पमाणणयजोगे
॥३१॥ भासन्नभव्यजीवः अनंतगुणश्रेणिशुद्धिसंपन्नः । बुध्यमानः खल्वर्थान् क्षपयति स मोहं प्रमाणनययोगैः ॥ उक्तंचजिणसत्थादो अत्थे पञ्चक्खादीहि बुज्झदे णियमा । खीयदि मोहोवचयं तमा सत्थं समविदव्वं ॥१॥ जिनशास्त्रतोऽर्थान्प्रलक्षादिभिर्बुध्यते नियमात् । क्षपयति महोपचयं तस्मान्छास्त्रं समध्येतव्यम् ।। ___क्षपितमोहस्य दर्शनलामभेदं स्वरूपं चाह -- एवं उवसम मिस्सं खाइयसम्मं च केऽपि गिगति । तिण्णिवि गएण विहिया णिच्छय सन्भूव तह असन्भूओ
॥३१८॥ एवमुपशमं मित्रं क्षायिकसम्यक्त्वं च केऽपि गृहणंति । त्रीण्यपि नयेन विहितानि निश्चयः सद्रूतस्तथाऽसद्भूतः ॥