________________
( १०१ )
शुभरागस्य भेदमाहदेवगुरुसत्थभत्तो गुणोवयारकिरियाहि संजुतो । पूजादाणाइरदो उचओगो सो सुहो तस्स ।। ३११ ॥ देवगुरुशास्त्रभक्तः गुणोपचार क्रियानियम संयुक्तः । पूजादानादिरत उपयोगः स शुभस्तस्य ॥
भावत्रयाणां समुत्पत्तिहेतुं तैश्च बन्धं मोक्षं चाह--- परदो इह सुहमसुहं सुद्धं ससहावसंगदो भावं । सुद्धे मुंचदि जीवो बज्झदि सो इयरभावेहिं ॥ ३१२ ॥ परत इह शुभोऽशुभः शुद्धः स्वस्वभावसंगतो भावः । शुद्धे मुच्यते जीवो बध्यते स इतरभावैः ॥
कर्मणः फलमुद्दिश्य तस्यैव कारणस्य विनाशार्थमाहजं किंपि सयलदुक्खं जीवाणं तं खु होइ कम्मादो । तं पिय कारणवंतो तह्मा तं कारणं हणह ।।।। ३१३ ।। यत्किमपि सकलदुःखं जीवानां तत्खलु भवति कर्मतः । तदपि च कारणवत्तस्मात्तत्कारण हन || लडण दुविहहेउं जीवो मोहं खवेश नियमेण । अभंतरबहिणेयं जहा तहा सुणह वोच्छामि ॥ ३१४ ।। लब्ध्वा द्विविधहेतुं जीवो मोहं क्षपयति नियमेन । अभ्यन्तरं बहिर्ज्ञेयं यथा तथा शृणुत वक्ष्यामि ॥. काऊण करणलद्धी सम्मगुभावस्स [१] कुणई जं गहणं । उवसमखयमिस्सादो पयडीणं तं पि प्रियहेऊ ॥३१५॥
१ ' अप्पसहावस्स - आत्मस्वमात्रस्य ' इति पाठोपि ॥