SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अहव कुसच्छाझेयं पावपदं हवदितं पाणं ॥ ३०६॥ संशयविमोहविभ्रमयुक्तं यत्तत् खल्लु भवत्यज्ञानम् । अथवा कुशास्त्राप्येयं पापप्रदं भवति तज्ज्ञानम् ॥ अविरतिभेदान्दर्शयतिहिंसा असच्च मासा मेहुणसेवा परिग्महेगहणं । अविरदिभेया भणिया एयाणं बहुविहा अण्णे ॥३०७॥ हिंसासत्यं मोषो मैथुनसेवा परिग्रहग्रहणम् । अविरतिभेदा भगिता एतेषां बहुविधा अन्ये ।। कषायभेदान् योगमेदाँश्च निरूपयति--- कोहो व माण माया लोह कसाया हु होति जीवाणं । एकेका चउभेया किरिया हु सुहासुहं जोगं ॥३०८॥ क्रोधश्च मानो माया लोभः कषाया हि भवन्ति जीवानाम् । एकैके चतुर्भेदाः क्रिया हि शुभाऽशुभा योगः ॥ शुभाशुभभेदं मोहकार्यमुक्त्वा तस्यैव दृष्टान्तमाहमोहो व दोसमावो असुहो वा राग पावमिदि भणियं । मुहरागं खलु पुण्णं सुहृदुक्खादी फलं ताणं ॥३०९।। मोहश्च द्वेषभावोऽशुभो वा रागः पापमिति भणितम् । शुभरागः खलु पुण्यं सुखदुःखादि फलं तयोः ।। कज्जं पडि जह पुरिसो इक्को वि अणेकरूवमापण्णो तह मोहो बहुभेओ णिद्दिठो पच्चयादीहिं ॥ ३१० ।। कार्य प्रति यथा पुरुष एकोऽपि च अनेकरूपमापन्नः । तथा मोहो बहुभेदो निर्दिष्टः प्रत्ययादिभिः ॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy