SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ (९९) आसवदो खलु कम्मं कम्मेण य देह तं पि संसारो ॥ ३०१ ॥ प्रत्ययवंतो रामा द्वेषमोहा चास्रवास्तेषाम् । आस्रवतः खलु कर्म कर्मणा च देहस्ततोषि संसारः ॥ मिच्छतं अण्णाणं अविरमण कसाय जोग जे भावा । ते इह पच्चय जीवे विसेसदो हुंति ते बहुगा ॥ ३०२ ॥ मिथ्यात्वमज्ञानमविरमणं कषायो योगो ये भावाः । त इह प्रत्यया जीवे विशेषतो भवति ते बहुकाः ॥ मिच्छतं पुण दुविहं मूढत्तं तह सहावणिरवेक्खं । तस्सोदयेण जीवो विवरीदं गेणएं तच्चं ॥ ३०३ ॥ मिध्यात्वं पुनर्द्विविधं मूढत्वं तथा स्वभावनिरपेक्षम् । तस्योदयेन जीवो विपरीतं गृह्णाति तत्रम् || अत्थितं णो मण्णदि णत्थिसहावस्स जो हु सावेक्खं । नत्थी विय तह दव्वे मूढो मूढो दु सव्वत्थ ॥ ३०४॥ अस्तित्वं नो मन्यते नास्तिस्वभावस्य यद्धि सापेक्षम् । नास्तित्वमपिच तथा द्रव्ये मूढो मूढो हि सर्वत्र | मूढो विय सुदहेदुं सहावणिरवेक्खरूवदो होदि । अलहंतो खवणादी मिच्छापयडीण खलु उदये । ३०५ | मद्रोपि च श्रुतहेतुं स्वभावनिरपेक्षरूपतो भवति । अलभमानः क्षपणादीन्मिथ्याप्रकृतीनां खलुदये ॥ अज्ञानं लक्षयति संसयविमोहविन्भमजुरां जं तं खु होइ अण्णाणं ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy