SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ (९८). उक्तं चान्यत्र ग्रंथे. . . दबसुयादो भावं तत्तो उहयं हवेइ संवेदं । तलो संविची खलु केक्लणाणं हवे तचो ॥ २९७ ॥ द्रव्यश्रुताद्भावस्तत उभयं भवति संवेदनम् । ततः संवित्तिः खलु केवलज्ञानं भवेत्ततः ॥ व्यवहारिणः कर्तृत्वप्रसंगात्कथं मुक्तिरित्याशंक्याह-- मिच्छा सरागभूदो जीको कत्ता जिणागमे पढिदो। गहुं विवरीओ कत्ता उपचरिओ जइवि अत्थेसु ।२९८॥ मिथ्या सरागभूतो जीवः कर्ता जिनागमे पठितः । नहि विपरीतः कर्ता उपचरितो यद्यप्यर्थेषु ॥ उक्तस्य शुभाशुभस्य कारणं संसारस्य कारणं चाह असुह सुहं चिय कम्मं दुविहं तं दवभावभेयगयं । तं पिय पडुच मोहं संसारो तेण जीवस्स ।। २९९ ।। अशुभं शुभं चैव कर्म द्विविधं तद्व्य मावभेदगतम् । तदंपिच प्रतीत्य मोहं संसारस्तेन जीवस्य ।। - मोहस्य भेदं कार्य स्वरूपं च दर्शयति- . दसणचरितमोहं दुविहं पि य विविहभेयसब्भाव । एयाणं ते भेया जे भणिया पच्चयादीहि ॥ ३०॥ दर्शनचरित्रमोहो द्विविधोऽपिच विविधमेदस्वभावः । एतेषां ते मेदा ये भणिताः प्रत्ययादिभिः ॥ . पच्चयवंतो रागा दोसामोहे य आसवा तेसिं।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy