________________
(९७ ) बाव सियसावेक्खो गहिओ वत्थूण सभाओं
२९३॥ परस्परसुविरुद्धाः सर्वे धर्माः स्फुरन्ति जीवानाम् । .. यावन स्यात्सापेक्षो गहीतो वस्तूनां स्वभावः ॥ जं जं मुणदि सदिट्ठी सम्मगुरूवं खु होदि तं तं पि । जह इह वयणं मंतं मणिं सिद्धि मंतेण ॥२९४॥ यद्यन्मनुते सदृष्टिः सम्यग्रूपं खलु भवति तत्तदपि । - यथेह वचनं मन्त्रो मंत्रिणां सिद्धिर्मन्त्रेण ॥ (1)
उक्तं चान्यास्मिन्नन्थेय एव.नित्यक्षणिकादयो नया मिथोऽनपेक्षाः स्वपरप्रणाशिनः त एव तत्त्वं विमलस्य ते मुनेः परस्परेक्षाः स्वपरोपकारिणः ।।
व्यवहारस्य निश्चयसाधनत्वमाहषो ववहारेण विणा णिच्छयसिद्धी कया विणिहिछा । साहणऊ जला तस्स य सो भणिय ववहारो ।२९५/ नो व्यवहारेण विना निश्चयसिद्धिः कृता विनिर्दिष्टा । साधनहेतुर्यस्मात्तस्य च सो भणितो व्यवहारः ।।
तदेवमुपपत्या समर्थयतिदव्वसुयादो सम्म भावं तं चेव अप्पसम्भावं । तं पि य केवलणाणं संवेयणसंगदो जमा ॥ २९६ ॥ द्रव्यश्रुतात्सम्यग्भावः ततः चैवात्मस्वभावः । ततोऽपि च केवलज्ञानं संवेदनसंगतों यस्मात् ।।
.