________________
व्यवहारेणोपदिश्यते शानिनश्चरित्रदर्शनं ज्ञानम् । नापि ज्ञानं न चारित्रं न दर्शनं झायकः शुद्धः ।। जो इह सुदेण भणिओ जाणदि अप्पाणमिणं तु केवलं सुद्धं । तं सुयकेवलिरिसिणो भणंति लोयप्पदीपयरा ॥२८९॥ य इह श्रुतेन भणितो जानात्यात्मानमिमं तु केवलं शुद्धम् । तं श्रुतकेवलिनमृषयो भणंति लोकप्रदीपकराः ॥ उवयारेण विजाणइ सम्मगुरूवेण जेण परदव्वं ।। सम्मगणिच्छय तेण वि सइयसहावं तु जाणतो
॥२९० ॥ उपचारेणापि जानाति सम्यग्रूपेण येन परद्रव्यम् । सम्यग्निश्चयस्तेनापि स्वीयस्वभावं तु जानन् । उक्समखयमिस्साणं तिणं इक्को वि गहु असन्मावो । णो वत्तव्यो एसो जुत्ती णयपक्खसंभवा जरा ॥२९॥ उपशमक्षयमिश्राणां त्रयाणामेकोऽपि नहि असद्भूतः । नोवक्तव्य एन युक्तिर्नयपक्षसम्भवा यस्मात् ॥ - स्याच्छब्दमाहात्म्यं प्रकटयति गाथाद्वयेनणदु णयपक्खो मिच्छा तं पिय यंतदव्वसिद्धयरा। सियसहसमारूढं जिणवयणविणिग्गयं सुद्धं ॥२९२॥ . नतु नयपक्षो मिथ्या सोऽपि चानेकांतद्रव्यसिद्धिकरः । स्याच्छब्दसमारूढो जिनवचनविनिर्गतः शुद्धः ॥ अवरोप्परसुविरुद्धा सवे घम्मा फुरंति जीवाणं ।